कृदन्तरूपाणि - लङ्घ् + यङ्लुक् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लालङ्घनम्
अनीयर्
लालङ्घनीयः - लालङ्घनीया
ण्वुल्
लालङ्घकः - लालङ्घिका
तुमुँन्
लालङ्घितुम्
तव्य
लालङ्घितव्यः - लालङ्घितव्या
तृच्
लालङ्घिता - लालङ्घित्री
क्त्वा
लालङ्घित्वा
क्तवतुँ
लालङ्घितवान् - लालङ्घितवती
क्त
लालङ्घितः - लालङ्घिता
शतृँ
लालङ्घन् - लालङ्घती
ण्यत्
लालङ्घ्यः - लालङ्घ्या
अच्
लालङ्घः - लालङ्घा
घञ्
लालङ्घः
लालङ्घा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः