कृदन्तरूपाणि - लङ्घ् + सन् - लघिँ गत्यर्थः लघिँ भोजननिवृत्तावपि - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
लिलङ्घिषणम्
अनीयर्
लिलङ्घिषणीयः - लिलङ्घिषणीया
ण्वुल्
लिलङ्घिषकः - लिलङ्घिषिका
तुमुँन्
लिलङ्घिषितुम्
तव्य
लिलङ्घिषितव्यः - लिलङ्घिषितव्या
तृच्
लिलङ्घिषिता - लिलङ्घिषित्री
क्त्वा
लिलङ्घिषित्वा
क्तवतुँ
लिलङ्घिषितवान् - लिलङ्घिषितवती
क्त
लिलङ्घिषितः - लिलङ्घिषिता
शानच्
लिलङ्घिषमाणः - लिलङ्घिषमाणा
यत्
लिलङ्घिष्यः - लिलङ्घिष्या
अच्
लिलङ्घिषः - लिलङ्घिषा
घञ्
लिलङ्घिषः
लिलङ्घिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः