कृदन्तरूपाणि - भज् + सन् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभक्षणम्
अनीयर्
बिभक्षणीयः - बिभक्षणीया
ण्वुल्
बिभक्षकः - बिभक्षिका
तुमुँन्
बिभक्षितुम्
तव्य
बिभक्षितव्यः - बिभक्षितव्या
तृच्
बिभक्षिता - बिभक्षित्री
क्त्वा
बिभक्षित्वा
क्तवतुँ
बिभक्षितवान् - बिभक्षितवती
क्त
बिभक्षितः - बिभक्षिता
शतृँ
बिभक्षन् - बिभक्षन्ती
शानच्
बिभक्षमाणः - बिभक्षमाणा
यत्
बिभक्ष्यः - बिभक्ष्या
अच्
बिभक्षः - बिभक्षा
घञ्
बिभक्षः
बिभक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः