कृदन्तरूपाणि - भज् + यङ् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बाभजनम्
अनीयर्
बाभजनीयः - बाभजनीया
ण्वुल्
बाभजकः - बाभजिका
तुमुँन्
बाभजितुम्
तव्य
बाभजितव्यः - बाभजितव्या
तृच्
बाभजिता - बाभजित्री
क्त्वा
बाभजित्वा
क्तवतुँ
बाभजितवान् - बाभजितवती
क्त
बाभजितः - बाभजिता
शानच्
बाभज्यमानः - बाभज्यमाना
यत्
बाभज्यः - बाभज्या
घञ्
बाभजः
बाभजा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः