कृदन्तरूपाणि - अधि + भज् + सन् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अधिबिभक्षणम्
अनीयर्
अधिबिभक्षणीयः - अधिबिभक्षणीया
ण्वुल्
अधिबिभक्षकः - अधिबिभक्षिका
तुमुँन्
अधिबिभक्षितुम्
तव्य
अधिबिभक्षितव्यः - अधिबिभक्षितव्या
तृच्
अधिबिभक्षिता - अधिबिभक्षित्री
ल्यप्
अधिबिभक्ष्य
क्तवतुँ
अधिबिभक्षितवान् - अधिबिभक्षितवती
क्त
अधिबिभक्षितः - अधिबिभक्षिता
शतृँ
अधिबिभक्षन् - अधिबिभक्षन्ती
शानच्
अधिबिभक्षमाणः - अधिबिभक्षमाणा
यत्
अधिबिभक्ष्यः - अधिबिभक्ष्या
अच्
अधिबिभक्षः - अधिबिभक्षा
घञ्
अधिबिभक्षः
अधिबिभक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः