कृदन्तरूपाणि - आङ् + भज् + सन् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबिभक्षणम्
अनीयर्
आबिभक्षणीयः - आबिभक्षणीया
ण्वुल्
आबिभक्षकः - आबिभक्षिका
तुमुँन्
आबिभक्षितुम्
तव्य
आबिभक्षितव्यः - आबिभक्षितव्या
तृच्
आबिभक्षिता - आबिभक्षित्री
ल्यप्
आबिभक्ष्य
क्तवतुँ
आबिभक्षितवान् - आबिभक्षितवती
क्त
आबिभक्षितः - आबिभक्षिता
शतृँ
आबिभक्षन् - आबिभक्षन्ती
शानच्
आबिभक्षमाणः - आबिभक्षमाणा
यत्
आबिभक्ष्यः - आबिभक्ष्या
अच्
आबिभक्षः - आबिभक्षा
घञ्
आबिभक्षः
आबिभक्षा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः