कृदन्तरूपाणि - आङ् + भज् + णिच्+सन् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आबिभाजयिषणम्
अनीयर्
आबिभाजयिषणीयः - आबिभाजयिषणीया
ण्वुल्
आबिभाजयिषकः - आबिभाजयिषिका
तुमुँन्
आबिभाजयिषितुम्
तव्य
आबिभाजयिषितव्यः - आबिभाजयिषितव्या
तृच्
आबिभाजयिषिता - आबिभाजयिषित्री
ल्यप्
आबिभाजयिष्य
क्तवतुँ
आबिभाजयिषितवान् - आबिभाजयिषितवती
क्त
आबिभाजयिषितः - आबिभाजयिषिता
शतृँ
आबिभाजयिषन् - आबिभाजयिषन्ती
शानच्
आबिभाजयिषमाणः - आबिभाजयिषमाणा
यत्
आबिभाजयिष्यः - आबिभाजयिष्या
अच्
आबिभाजयिषः - आबिभाजयिषा
घञ्
आबिभाजयिषः
आबिभाजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः