कृदन्तरूपाणि - भज् + णिच्+सन् - भजँ सेवायाम् - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
बिभाजयिषणम्
अनीयर्
बिभाजयिषणीयः - बिभाजयिषणीया
ण्वुल्
बिभाजयिषकः - बिभाजयिषिका
तुमुँन्
बिभाजयिषितुम्
तव्य
बिभाजयिषितव्यः - बिभाजयिषितव्या
तृच्
बिभाजयिषिता - बिभाजयिषित्री
क्त्वा
बिभाजयिषित्वा
क्तवतुँ
बिभाजयिषितवान् - बिभाजयिषितवती
क्त
बिभाजयिषितः - बिभाजयिषिता
शतृँ
बिभाजयिषन् - बिभाजयिषन्ती
शानच्
बिभाजयिषमाणः - बिभाजयिषमाणा
यत्
बिभाजयिष्यः - बिभाजयिष्या
अच्
बिभाजयिषः - बिभाजयिषा
घञ्
बिभाजयिषः
बिभाजयिषा


सनादि प्रत्ययाः

उपसर्गाः



अन्याः