कृदन्तरूपाणि - प्र + शङ्क् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशङ्कनम्
अनीयर्
प्रशङ्कनीयः - प्रशङ्कनीया
ण्वुल्
प्रशङ्ककः - प्रशङ्किका
तुमुँन्
प्रशङ्कितुम्
तव्य
प्रशङ्कितव्यः - प्रशङ्कितव्या
तृच्
प्रशङ्किता - प्रशङ्कित्री
ल्यप्
प्रशङ्क्य
क्तवतुँ
प्रशङ्कितवान् - प्रशङ्कितवती
क्त
प्रशङ्कितः - प्रशङ्किता
शानच्
प्रशङ्कमानः - प्रशङ्कमाना
ण्यत्
प्रशङ्क्यः - प्रशङ्क्या
अच्
प्रशङ्कः - प्रशङ्का
घञ्
प्रशङ्कः
प्रशङ्का


सनादि प्रत्ययाः

उपसर्गाः