कृदन्तरूपाणि - अभि + शङ्क् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिशङ्कनम्
अनीयर्
अभिशङ्कनीयः - अभिशङ्कनीया
ण्वुल्
अभिशङ्ककः - अभिशङ्किका
तुमुँन्
अभिशङ्कितुम्
तव्य
अभिशङ्कितव्यः - अभिशङ्कितव्या
तृच्
अभिशङ्किता - अभिशङ्कित्री
ल्यप्
अभिशङ्क्य
क्तवतुँ
अभिशङ्कितवान् - अभिशङ्कितवती
क्त
अभिशङ्कितः - अभिशङ्किता
शानच्
अभिशङ्कमानः - अभिशङ्कमाना
ण्यत्
अभिशङ्क्यः - अभिशङ्क्या
अच्
अभिशङ्कः - अभिशङ्का
घञ्
अभिशङ्कः
अभिशङ्का


सनादि प्रत्ययाः

उपसर्गाः