कृदन्तरूपाणि - उत् + शङ्क् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उच्छङ्कनम् / उच्शङ्कनम्
अनीयर्
उच्छङ्कनीयः / उच्शङ्कनीयः - उच्छङ्कनीया / उच्शङ्कनीया
ण्वुल्
उच्छङ्ककः / उच्शङ्ककः - उच्छङ्किका / उच्शङ्किका
तुमुँन्
उच्छङ्कितुम् / उच्शङ्कितुम्
तव्य
उच्छङ्कितव्यः / उच्शङ्कितव्यः - उच्छङ्कितव्या / उच्शङ्कितव्या
तृच्
उच्छङ्किता / उच्शङ्किता - उच्छङ्कित्री / उच्शङ्कित्री
ल्यप्
उच्छङ्क्य / उच्शङ्क्य
क्तवतुँ
उच्छङ्कितवान् / उच्शङ्कितवान् - उच्छङ्कितवती / उच्शङ्कितवती
क्त
उच्छङ्कितः / उच्शङ्कितः - उच्छङ्किता / उच्शङ्किता
शानच्
उच्छङ्कमानः / उच्शङ्कमानः - उच्छङ्कमाना / उच्शङ्कमाना
ण्यत्
उच्छङ्क्यः / उच्शङ्क्यः - उच्छङ्क्या / उच्शङ्क्या
अच्
उच्छङ्कः / उच्शङ्कः - उच्छङ्का - उच्शङ्का
घञ्
उच्छङ्कः / उच्शङ्कः
उच्छङ्का / उच्शङ्का


सनादि प्रत्ययाः

उपसर्गाः