कृदन्तरूपाणि - अव + शङ्क् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवशङ्कनम्
अनीयर्
अवशङ्कनीयः - अवशङ्कनीया
ण्वुल्
अवशङ्ककः - अवशङ्किका
तुमुँन्
अवशङ्कितुम्
तव्य
अवशङ्कितव्यः - अवशङ्कितव्या
तृच्
अवशङ्किता - अवशङ्कित्री
ल्यप्
अवशङ्क्य
क्तवतुँ
अवशङ्कितवान् - अवशङ्कितवती
क्त
अवशङ्कितः - अवशङ्किता
शानच्
अवशङ्कमानः - अवशङ्कमाना
ण्यत्
अवशङ्क्यः - अवशङ्क्या
अच्
अवशङ्कः - अवशङ्का
घञ्
अवशङ्कः
अवशङ्का


सनादि प्रत्ययाः

उपसर्गाः