कृदन्तरूपाणि - परा + शङ्क् - शकिँ शङ्कायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराशङ्कनम्
अनीयर्
पराशङ्कनीयः - पराशङ्कनीया
ण्वुल्
पराशङ्ककः - पराशङ्किका
तुमुँन्
पराशङ्कितुम्
तव्य
पराशङ्कितव्यः - पराशङ्कितव्या
तृच्
पराशङ्किता - पराशङ्कित्री
ल्यप्
पराशङ्क्य
क्तवतुँ
पराशङ्कितवान् - पराशङ्कितवती
क्त
पराशङ्कितः - पराशङ्किता
शानच्
पराशङ्कमानः - पराशङ्कमाना
ण्यत्
पराशङ्क्यः - पराशङ्क्या
अच्
पराशङ्कः - पराशङ्का
घञ्
पराशङ्कः
पराशङ्का


सनादि प्रत्ययाः

उपसर्गाः