कृदन्तरूपाणि - प्र + मुञ्च् + यङ् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमोमुञ्चनम्
अनीयर्
प्रमोमुञ्चनीयः - प्रमोमुञ्चनीया
ण्वुल्
प्रमोमुञ्चकः - प्रमोमुञ्चिका
तुमुँन्
प्रमोमुञ्च्ययितुम्
तव्य
प्रमोमुञ्च्ययितव्यः - प्रमोमुञ्च्ययितव्या
तृच्
प्रमोमुञ्च्ययिता - प्रमोमुञ्च्ययित्री
ल्यप्
प्रमोमुञ्च्य
क्तवतुँ
प्रमोमुञ्च्यितवान् - प्रमोमुञ्च्यितवती
क्त
प्रमोमुञ्च्यितः - प्रमोमुञ्च्यिता
शतृँ
प्रमोमुञ्च्ययन् - प्रमोमुञ्च्ययन्ती
शानच्
प्रमोमुञ्च्ययमानः - प्रमोमुञ्च्ययमाना
यत्
प्रमोमुञ्च्यः - प्रमोमुञ्च्या
अच्
प्रमोमुञ्चः - प्रमोमुञ्चा
प्रमोमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः