कृदन्तरूपाणि - आङ् + मुञ्च् + यङ् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आमोमुञ्चनम्
अनीयर्
आमोमुञ्चनीयः - आमोमुञ्चनीया
ण्वुल्
आमोमुञ्चकः - आमोमुञ्चिका
तुमुँन्
आमोमुञ्च्ययितुम्
तव्य
आमोमुञ्च्ययितव्यः - आमोमुञ्च्ययितव्या
तृच्
आमोमुञ्च्ययिता - आमोमुञ्च्ययित्री
ल्यप्
आमोमुञ्च्य
क्तवतुँ
आमोमुञ्च्यितवान् - आमोमुञ्च्यितवती
क्त
आमोमुञ्च्यितः - आमोमुञ्च्यिता
शतृँ
आमोमुञ्च्ययन् - आमोमुञ्च्ययन्ती
शानच्
आमोमुञ्च्ययमानः - आमोमुञ्च्ययमाना
यत्
आमोमुञ्च्यः - आमोमुञ्च्या
अच्
आमोमुञ्चः - आमोमुञ्चा
आमोमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः