कृदन्तरूपाणि - परा + मुञ्च् + यङ् + णिच् - मुचिँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामोमुञ्चनम्
अनीयर्
परामोमुञ्चनीयः - परामोमुञ्चनीया
ण्वुल्
परामोमुञ्चकः - परामोमुञ्चिका
तुमुँन्
परामोमुञ्च्ययितुम्
तव्य
परामोमुञ्च्ययितव्यः - परामोमुञ्च्ययितव्या
तृच्
परामोमुञ्च्ययिता - परामोमुञ्च्ययित्री
ल्यप्
परामोमुञ्च्य
क्तवतुँ
परामोमुञ्च्यितवान् - परामोमुञ्च्यितवती
क्त
परामोमुञ्च्यितः - परामोमुञ्च्यिता
शतृँ
परामोमुञ्च्ययन् - परामोमुञ्च्ययन्ती
शानच्
परामोमुञ्च्ययमानः - परामोमुञ्च्ययमाना
यत्
परामोमुञ्च्यः - परामोमुञ्च्या
अच्
परामोमुञ्चः - परामोमुञ्चा
परामोमुञ्चा


सनादि प्रत्ययाः

उपसर्गाः