कृदन्तरूपाणि - प्र + अर्ह् - अर्हँ पूजायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रार्हणम्
अनीयर्
प्रार्हणीयः - प्रार्हणीया
ण्वुल्
प्रार्हकः - प्रार्हिका
तुमुँन्
प्रार्हयितुम्
तव्य
प्रार्हयितव्यः - प्रार्हयितव्या
तृच्
प्रार्हयिता - प्रार्हयित्री
ल्यप्
प्रार्ह्य
क्तवतुँ
प्रार्हितवान् - प्रार्हितवती
क्त
प्रार्हितः - प्रार्हिता
शतृँ
प्रार्हयन् - प्रार्हयन्ती
शानच्
प्रार्हयमाणः - प्रार्हयमाणा
यत्
प्रार्ह्यः - प्रार्ह्या
अच्
प्रार्हः - प्रार्हा
युच्
प्रार्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः