कृदन्तरूपाणि - अधि + अर्ह् - अर्हँ पूजायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अध्यर्हणम्
अनीयर्
अध्यर्हणीयः - अध्यर्हणीया
ण्वुल्
अध्यर्हकः - अध्यर्हिका
तुमुँन्
अध्यर्हयितुम्
तव्य
अध्यर्हयितव्यः - अध्यर्हयितव्या
तृच्
अध्यर्हयिता - अध्यर्हयित्री
ल्यप्
अध्यर्ह्य
क्तवतुँ
अध्यर्हितवान् - अध्यर्हितवती
क्त
अध्यर्हितः - अध्यर्हिता
शतृँ
अध्यर्हयन् - अध्यर्हयन्ती
शानच्
अध्यर्हयमाणः - अध्यर्हयमाणा
यत्
अध्यर्ह्यः - अध्यर्ह्या
अच्
अध्यर्हः - अध्यर्हा
युच्
अध्यर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः