कृदन्तरूपाणि - परि + अर्ह् - अर्हँ पूजायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यर्हणम्
अनीयर्
पर्यर्हणीयः - पर्यर्हणीया
ण्वुल्
पर्यर्हकः - पर्यर्हिका
तुमुँन्
पर्यर्हयितुम्
तव्य
पर्यर्हयितव्यः - पर्यर्हयितव्या
तृच्
पर्यर्हयिता - पर्यर्हयित्री
ल्यप्
पर्यर्ह्य
क्तवतुँ
पर्यर्हितवान् - पर्यर्हितवती
क्त
पर्यर्हितः - पर्यर्हिता
शतृँ
पर्यर्हयन् - पर्यर्हयन्ती
शानच्
पर्यर्हयमाणः - पर्यर्हयमाणा
यत्
पर्यर्ह्यः - पर्यर्ह्या
अच्
पर्यर्हः - पर्यर्हा
युच्
पर्यर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः