कृदन्तरूपाणि - दुर् + अर्ह् - अर्हँ पूजायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरर्हणम्
अनीयर्
दुरर्हणीयः - दुरर्हणीया
ण्वुल्
दुरर्हकः - दुरर्हिका
तुमुँन्
दुरर्हयितुम्
तव्य
दुरर्हयितव्यः - दुरर्हयितव्या
तृच्
दुरर्हयिता - दुरर्हयित्री
ल्यप्
दुरर्ह्य
क्तवतुँ
दुरर्हितवान् - दुरर्हितवती
क्त
दुरर्हितः - दुरर्हिता
शतृँ
दुरर्हयन् - दुरर्हयन्ती
शानच्
दुरर्हयमाणः - दुरर्हयमाणा
यत्
दुरर्ह्यः - दुरर्ह्या
अच्
दुरर्हः - दुरर्हा
युच्
दुरर्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः