कृदन्तरूपाणि - परा + अर्ह् - अर्हँ पूजायाम् - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परार्हणम्
अनीयर्
परार्हणीयः - परार्हणीया
ण्वुल्
परार्हकः - परार्हिका
तुमुँन्
परार्हयितुम्
तव्य
परार्हयितव्यः - परार्हयितव्या
तृच्
परार्हयिता - परार्हयित्री
ल्यप्
परार्ह्य
क्तवतुँ
परार्हितवान् - परार्हितवती
क्त
परार्हितः - परार्हिता
शतृँ
परार्हयन् - परार्हयन्ती
शानच्
परार्हयमाणः - परार्हयमाणा
यत्
परार्ह्यः - परार्ह्या
अच्
परार्हः - परार्हा
युच्
परार्हणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः