कृदन्तरूपाणि - प्रति + पत - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिपतनम्
अनीयर्
प्रतिपतनीयः - प्रतिपतनीया
ण्वुल्
प्रतिपतकः - प्रतिपतिका
तुमुँन्
प्रतिपतयितुम् / प्रतिपतितुम्
तव्य
प्रतिपतयितव्यः / प्रतिपतितव्यः - प्रतिपतयितव्या / प्रतिपतितव्या
तृच्
प्रतिपतयिता / प्रतिपतिता - प्रतिपतयित्री / प्रतिपतित्री
ल्यप्
प्रतिपतय्य / प्रतिपत्य
क्तवतुँ
प्रतिपतितवान् - प्रतिपतितवती
क्त
प्रतिपतितः - प्रतिपतिता
शतृँ
प्रतिपतयन् / प्रतिपतन् - प्रतिपतयन्ती / प्रतिपतन्ती
शानच्
प्रतिपतयमानः / प्रतिपतमानः - प्रतिपतयमाना / प्रतिपतमाना
यत्
प्रतिपत्यः - प्रतिपत्या
अच्
प्रतिपतः - प्रतिपता
घञ्
प्रतिपतः
क्तिन्
प्रतिपत्तिः
युच्
प्रतिपतना


सनादि प्रत्ययाः

उपसर्गाः