कृदन्तरूपाणि - निर् + पत - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्पतनम्
अनीयर्
निष्पतनीयः - निष्पतनीया
ण्वुल्
निष्पतकः - निष्पतिका
तुमुँन्
निष्पतयितुम् / निष्पतितुम्
तव्य
निष्पतयितव्यः / निष्पतितव्यः - निष्पतयितव्या / निष्पतितव्या
तृच्
निष्पतयिता / निष्पतिता - निष्पतयित्री / निष्पतित्री
ल्यप्
निष्पतय्य / निष्पत्य
क्तवतुँ
निष्पतितवान् - निष्पतितवती
क्त
निष्पतितः - निष्पतिता
शतृँ
निष्पतयन् / निष्पतन् - निष्पतयन्ती / निष्पतन्ती
शानच्
निष्पतयमानः / निष्पतमानः - निष्पतयमाना / निष्पतमाना
यत्
निष्पत्यः - निष्पत्या
अच्
निष्पतः - निष्पता
घञ्
निष्पतः
क्तिन्
निष्पत्तिः
युच्
निष्पतना


सनादि प्रत्ययाः

उपसर्गाः