कृदन्तरूपाणि - अपि + पत - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिपतनम्
अनीयर्
अपिपतनीयः - अपिपतनीया
ण्वुल्
अपिपतकः - अपिपतिका
तुमुँन्
अपिपतयितुम् / अपिपतितुम्
तव्य
अपिपतयितव्यः / अपिपतितव्यः - अपिपतयितव्या / अपिपतितव्या
तृच्
अपिपतयिता / अपिपतिता - अपिपतयित्री / अपिपतित्री
ल्यप्
अपिपतय्य / अपिपत्य
क्तवतुँ
अपिपतितवान् - अपिपतितवती
क्त
अपिपतितः - अपिपतिता
शतृँ
अपिपतयन् / अपिपतन् - अपिपतयन्ती / अपिपतन्ती
शानच्
अपिपतयमानः / अपिपतमानः - अपिपतयमाना / अपिपतमाना
यत्
अपिपत्यः - अपिपत्या
अच्
अपिपतः - अपिपता
घञ्
अपिपतः
क्तिन्
अपिपत्तिः
युच्
अपिपतना


सनादि प्रत्ययाः

उपसर्गाः