कृदन्तरूपाणि - उप + पत - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपपतनम्
अनीयर्
उपपतनीयः - उपपतनीया
ण्वुल्
उपपतकः - उपपतिका
तुमुँन्
उपपतयितुम् / उपपतितुम्
तव्य
उपपतयितव्यः / उपपतितव्यः - उपपतयितव्या / उपपतितव्या
तृच्
उपपतयिता / उपपतिता - उपपतयित्री / उपपतित्री
ल्यप्
उपपतय्य / उपपत्य
क्तवतुँ
उपपतितवान् - उपपतितवती
क्त
उपपतितः - उपपतिता
शतृँ
उपपतयन् / उपपतन् - उपपतयन्ती / उपपतन्ती
शानच्
उपपतयमानः / उपपतमानः - उपपतयमाना / उपपतमाना
यत्
उपपत्यः - उपपत्या
अच्
उपपतः - उपपता
घञ्
उपपतः
क्तिन्
उपपत्तिः
युच्
उपपतना


सनादि प्रत्ययाः

उपसर्गाः