कृदन्तरूपाणि - अनु + पत - पत देवशब्दे गतौ वा वादन्त इत्येके - चुरादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुपतनम्
अनीयर्
अनुपतनीयः - अनुपतनीया
ण्वुल्
अनुपतकः - अनुपतिका
तुमुँन्
अनुपतयितुम् / अनुपतितुम्
तव्य
अनुपतयितव्यः / अनुपतितव्यः - अनुपतयितव्या / अनुपतितव्या
तृच्
अनुपतयिता / अनुपतिता - अनुपतयित्री / अनुपतित्री
ल्यप्
अनुपतय्य / अनुपत्य
क्तवतुँ
अनुपतितवान् - अनुपतितवती
क्त
अनुपतितः - अनुपतिता
शतृँ
अनुपतयन् / अनुपतन् - अनुपतयन्ती / अनुपतन्ती
शानच्
अनुपतयमानः / अनुपतमानः - अनुपतयमाना / अनुपतमाना
यत्
अनुपत्यः - अनुपत्या
अच्
अनुपतः - अनुपता
घञ्
अनुपतः
क्तिन्
अनुपत्तिः
युच्
अनुपतना


सनादि प्रत्ययाः

उपसर्गाः