कृदन्तरूपाणि - प्रति + नङ्ख् + णिच् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनङ्खनम्
अनीयर्
प्रतिनङ्खनीयः - प्रतिनङ्खनीया
ण्वुल्
प्रतिनङ्खकः - प्रतिनङ्खिका
तुमुँन्
प्रतिनङ्खयितुम्
तव्य
प्रतिनङ्खयितव्यः - प्रतिनङ्खयितव्या
तृच्
प्रतिनङ्खयिता - प्रतिनङ्खयित्री
ल्यप्
प्रतिनङ्ख्य
क्तवतुँ
प्रतिनङ्खितवान् - प्रतिनङ्खितवती
क्त
प्रतिनङ्खितः - प्रतिनङ्खिता
शतृँ
प्रतिनङ्खयन् - प्रतिनङ्खयन्ती
शानच्
प्रतिनङ्खयमानः - प्रतिनङ्खयमाना
यत्
प्रतिनङ्ख्यः - प्रतिनङ्ख्या
अच्
प्रतिनङ्खः - प्रतिनङ्खा
युच्
प्रतिनङ्खना


सनादि प्रत्ययाः

उपसर्गाः