कृदन्तरूपाणि - दुर् + नङ्ख् + णिच् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्नङ्खनम्
अनीयर्
दुर्नङ्खनीयः - दुर्नङ्खनीया
ण्वुल्
दुर्नङ्खकः - दुर्नङ्खिका
तुमुँन्
दुर्नङ्खयितुम्
तव्य
दुर्नङ्खयितव्यः - दुर्नङ्खयितव्या
तृच्
दुर्नङ्खयिता - दुर्नङ्खयित्री
ल्यप्
दुर्नङ्ख्य
क्तवतुँ
दुर्नङ्खितवान् - दुर्नङ्खितवती
क्त
दुर्नङ्खितः - दुर्नङ्खिता
शतृँ
दुर्नङ्खयन् - दुर्नङ्खयन्ती
शानच्
दुर्नङ्खयमानः - दुर्नङ्खयमाना
यत्
दुर्नङ्ख्यः - दुर्नङ्ख्या
अच्
दुर्नङ्खः - दुर्नङ्खा
युच्
दुर्नङ्खना


सनादि प्रत्ययाः

उपसर्गाः