कृदन्तरूपाणि - सम् + नङ्ख् + णिच् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्नङ्खनम् / संनङ्खनम्
अनीयर्
सन्नङ्खनीयः / संनङ्खनीयः - सन्नङ्खनीया / संनङ्खनीया
ण्वुल्
सन्नङ्खकः / संनङ्खकः - सन्नङ्खिका / संनङ्खिका
तुमुँन्
सन्नङ्खयितुम् / संनङ्खयितुम्
तव्य
सन्नङ्खयितव्यः / संनङ्खयितव्यः - सन्नङ्खयितव्या / संनङ्खयितव्या
तृच्
सन्नङ्खयिता / संनङ्खयिता - सन्नङ्खयित्री / संनङ्खयित्री
ल्यप्
सन्नङ्ख्य / संनङ्ख्य
क्तवतुँ
सन्नङ्खितवान् / संनङ्खितवान् - सन्नङ्खितवती / संनङ्खितवती
क्त
सन्नङ्खितः / संनङ्खितः - सन्नङ्खिता / संनङ्खिता
शतृँ
सन्नङ्खयन् / संनङ्खयन् - सन्नङ्खयन्ती / संनङ्खयन्ती
शानच्
सन्नङ्खयमानः / संनङ्खयमानः - सन्नङ्खयमाना / संनङ्खयमाना
यत्
सन्नङ्ख्यः / संनङ्ख्यः - सन्नङ्ख्या / संनङ्ख्या
अच्
सन्नङ्खः / संनङ्खः - सन्नङ्खा - संनङ्खा
युच्
सन्नङ्खना / संनङ्खना


सनादि प्रत्ययाः

उपसर्गाः