कृदन्तरूपाणि - सम् + नङ्ख् + सन् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्निनङ्खिषणम् / संनिनङ्खिषणम्
अनीयर्
सन्निनङ्खिषणीयः / संनिनङ्खिषणीयः - सन्निनङ्खिषणीया / संनिनङ्खिषणीया
ण्वुल्
सन्निनङ्खिषकः / संनिनङ्खिषकः - सन्निनङ्खिषिका / संनिनङ्खिषिका
तुमुँन्
सन्निनङ्खिषितुम् / संनिनङ्खिषितुम्
तव्य
सन्निनङ्खिषितव्यः / संनिनङ्खिषितव्यः - सन्निनङ्खिषितव्या / संनिनङ्खिषितव्या
तृच्
सन्निनङ्खिषिता / संनिनङ्खिषिता - सन्निनङ्खिषित्री / संनिनङ्खिषित्री
ल्यप्
सन्निनङ्खिष्य / संनिनङ्खिष्य
क्तवतुँ
सन्निनङ्खिषितवान् / संनिनङ्खिषितवान् - सन्निनङ्खिषितवती / संनिनङ्खिषितवती
क्त
सन्निनङ्खिषितः / संनिनङ्खिषितः - सन्निनङ्खिषिता / संनिनङ्खिषिता
शतृँ
सन्निनङ्खिषन् / संनिनङ्खिषन् - सन्निनङ्खिषन्ती / संनिनङ्खिषन्ती
यत्
सन्निनङ्खिष्यः / संनिनङ्खिष्यः - सन्निनङ्खिष्या / संनिनङ्खिष्या
अच्
सन्निनङ्खिषः / संनिनङ्खिषः - सन्निनङ्खिषा - संनिनङ्खिषा
घञ्
सन्निनङ्खिषः / संनिनङ्खिषः
सन्निनङ्खिषा / संनिनङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः