कृदन्तरूपाणि - अभि + नङ्ख् + सन् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनिनङ्खिषणम्
अनीयर्
अभिनिनङ्खिषणीयः - अभिनिनङ्खिषणीया
ण्वुल्
अभिनिनङ्खिषकः - अभिनिनङ्खिषिका
तुमुँन्
अभिनिनङ्खिषितुम्
तव्य
अभिनिनङ्खिषितव्यः - अभिनिनङ्खिषितव्या
तृच्
अभिनिनङ्खिषिता - अभिनिनङ्खिषित्री
ल्यप्
अभिनिनङ्खिष्य
क्तवतुँ
अभिनिनङ्खिषितवान् - अभिनिनङ्खिषितवती
क्त
अभिनिनङ्खिषितः - अभिनिनङ्खिषिता
शतृँ
अभिनिनङ्खिषन् - अभिनिनङ्खिषन्ती
यत्
अभिनिनङ्खिष्यः - अभिनिनङ्खिष्या
अच्
अभिनिनङ्खिषः - अभिनिनङ्खिषा
घञ्
अभिनिनङ्खिषः
अभिनिनङ्खिषा


सनादि प्रत्ययाः

उपसर्गाः