कृदन्तरूपाणि - अभि + नङ्ख् + यङ् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनानङ्खनम्
अनीयर्
अभिनानङ्खनीयः - अभिनानङ्खनीया
ण्वुल्
अभिनानङ्खकः - अभिनानङ्खिका
तुमुँन्
अभिनानङ्खितुम्
तव्य
अभिनानङ्खितव्यः - अभिनानङ्खितव्या
तृच्
अभिनानङ्खिता - अभिनानङ्खित्री
ल्यप्
अभिनानङ्ख्य
क्तवतुँ
अभिनानङ्खितवान् - अभिनानङ्खितवती
क्त
अभिनानङ्खितः - अभिनानङ्खिता
शानच्
अभिनानङ्ख्यमानः - अभिनानङ्ख्यमाना
यत्
अभिनानङ्ख्यः - अभिनानङ्ख्या
घञ्
अभिनानङ्खः
अभिनानङ्खा


सनादि प्रत्ययाः

उपसर्गाः