कृदन्तरूपाणि - अभि + नङ्ख् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिनङ्खनम्
अनीयर्
अभिनङ्खनीयः - अभिनङ्खनीया
ण्वुल्
अभिनङ्खकः - अभिनङ्खिका
तुमुँन्
अभिनङ्खितुम्
तव्य
अभिनङ्खितव्यः - अभिनङ्खितव्या
तृच्
अभिनङ्खिता - अभिनङ्खित्री
ल्यप्
अभिनङ्ख्य
क्तवतुँ
अभिनङ्खितवान् - अभिनङ्खितवती
क्त
अभिनङ्खितः - अभिनङ्खिता
शतृँ
अभिनङ्खन् - अभिनङ्खन्ती
ण्यत्
अभिनङ्ख्यः - अभिनङ्ख्या
अच्
अभिनङ्खः - अभिनङ्खा
घञ्
अभिनङ्खः
अभिनङ्खा


सनादि प्रत्ययाः

उपसर्गाः