कृदन्तरूपाणि - प्रति + नङ्ख् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनङ्खनम्
अनीयर्
प्रतिनङ्खनीयः - प्रतिनङ्खनीया
ण्वुल्
प्रतिनङ्खकः - प्रतिनङ्खिका
तुमुँन्
प्रतिनङ्खितुम्
तव्य
प्रतिनङ्खितव्यः - प्रतिनङ्खितव्या
तृच्
प्रतिनङ्खिता - प्रतिनङ्खित्री
ल्यप्
प्रतिनङ्ख्य
क्तवतुँ
प्रतिनङ्खितवान् - प्रतिनङ्खितवती
क्त
प्रतिनङ्खितः - प्रतिनङ्खिता
शतृँ
प्रतिनङ्खन् - प्रतिनङ्खन्ती
ण्यत्
प्रतिनङ्ख्यः - प्रतिनङ्ख्या
अच्
प्रतिनङ्खः - प्रतिनङ्खा
घञ्
प्रतिनङ्खः
प्रतिनङ्खा


सनादि प्रत्ययाः

उपसर्गाः