कृदन्तरूपाणि - प्रति + नङ्ख् + णिच्+सन् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिनिनङ्खयिषणम्
अनीयर्
प्रतिनिनङ्खयिषणीयः - प्रतिनिनङ्खयिषणीया
ण्वुल्
प्रतिनिनङ्खयिषकः - प्रतिनिनङ्खयिषिका
तुमुँन्
प्रतिनिनङ्खयिषितुम्
तव्य
प्रतिनिनङ्खयिषितव्यः - प्रतिनिनङ्खयिषितव्या
तृच्
प्रतिनिनङ्खयिषिता - प्रतिनिनङ्खयिषित्री
ल्यप्
प्रतिनिनङ्खयिष्य
क्तवतुँ
प्रतिनिनङ्खयिषितवान् - प्रतिनिनङ्खयिषितवती
क्त
प्रतिनिनङ्खयिषितः - प्रतिनिनङ्खयिषिता
शतृँ
प्रतिनिनङ्खयिषन् - प्रतिनिनङ्खयिषन्ती
शानच्
प्रतिनिनङ्खयिषमाणः - प्रतिनिनङ्खयिषमाणा
यत्
प्रतिनिनङ्खयिष्यः - प्रतिनिनङ्खयिष्या
अच्
प्रतिनिनङ्खयिषः - प्रतिनिनङ्खयिषा
घञ्
प्रतिनिनङ्खयिषः
प्रतिनिनङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः