कृदन्तरूपाणि - नङ्ख् + णिच्+सन् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निनङ्खयिषणम्
अनीयर्
निनङ्खयिषणीयः - निनङ्खयिषणीया
ण्वुल्
निनङ्खयिषकः - निनङ्खयिषिका
तुमुँन्
निनङ्खयिषितुम्
तव्य
निनङ्खयिषितव्यः - निनङ्खयिषितव्या
तृच्
निनङ्खयिषिता - निनङ्खयिषित्री
क्त्वा
निनङ्खयिषित्वा
क्तवतुँ
निनङ्खयिषितवान् - निनङ्खयिषितवती
क्त
निनङ्खयिषितः - निनङ्खयिषिता
शतृँ
निनङ्खयिषन् - निनङ्खयिषन्ती
शानच्
निनङ्खयिषमाणः - निनङ्खयिषमाणा
यत्
निनङ्खयिष्यः - निनङ्खयिष्या
अच्
निनङ्खयिषः - निनङ्खयिषा
घञ्
निनङ्खयिषः
निनङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः