कृदन्तरूपाणि - प्रति + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिढौकनम्
अनीयर्
प्रतिढौकनीयः - प्रतिढौकनीया
ण्वुल्
प्रतिढौककः - प्रतिढौकिका
तुमुँन्
प्रतिढौकितुम्
तव्य
प्रतिढौकितव्यः - प्रतिढौकितव्या
तृच्
प्रतिढौकिता - प्रतिढौकित्री
ल्यप्
प्रतिढौक्य
क्तवतुँ
प्रतिढौकितवान् - प्रतिढौकितवती
क्त
प्रतिढौकितः - प्रतिढौकिता
शानच्
प्रतिढौकमानः - प्रतिढौकमाना
ण्यत्
प्रतिढौक्यः - प्रतिढौक्या
अच्
प्रतिढौकः - प्रतिढौका
घञ्
प्रतिढौकः
प्रतिढौका


सनादि प्रत्ययाः

उपसर्गाः