कृदन्तरूपाणि - दुस् + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ढौकनम्
अनीयर्
दुर्ढौकनीयः - दुर्ढौकनीया
ण्वुल्
दुर्ढौककः - दुर्ढौकिका
तुमुँन्
दुर्ढौकितुम्
तव्य
दुर्ढौकितव्यः - दुर्ढौकितव्या
तृच्
दुर्ढौकिता - दुर्ढौकित्री
ल्यप्
दुर्ढौक्य
क्तवतुँ
दुर्ढौकितवान् - दुर्ढौकितवती
क्त
दुर्ढौकितः - दुर्ढौकिता
शानच्
दुर्ढौकमानः - दुर्ढौकमाना
ण्यत्
दुर्ढौक्यः - दुर्ढौक्या
अच्
दुर्ढौकः - दुर्ढौका
घञ्
दुर्ढौकः
दुर्ढौका


सनादि प्रत्ययाः

उपसर्गाः