कृदन्तरूपाणि - परा + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराढौकनम्
अनीयर्
पराढौकनीयः - पराढौकनीया
ण्वुल्
पराढौककः - पराढौकिका
तुमुँन्
पराढौकितुम्
तव्य
पराढौकितव्यः - पराढौकितव्या
तृच्
पराढौकिता - पराढौकित्री
ल्यप्
पराढौक्य
क्तवतुँ
पराढौकितवान् - पराढौकितवती
क्त
पराढौकितः - पराढौकिता
शानच्
पराढौकमानः - पराढौकमाना
ण्यत्
पराढौक्यः - पराढौक्या
अच्
पराढौकः - पराढौका
घञ्
पराढौकः
पराढौका


सनादि प्रत्ययाः

उपसर्गाः