कृदन्तरूपाणि - निस् + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्ढौकनम्
अनीयर्
निर्ढौकनीयः - निर्ढौकनीया
ण्वुल्
निर्ढौककः - निर्ढौकिका
तुमुँन्
निर्ढौकितुम्
तव्य
निर्ढौकितव्यः - निर्ढौकितव्या
तृच्
निर्ढौकिता - निर्ढौकित्री
ल्यप्
निर्ढौक्य
क्तवतुँ
निर्ढौकितवान् - निर्ढौकितवती
क्त
निर्ढौकितः - निर्ढौकिता
शानच्
निर्ढौकमानः - निर्ढौकमाना
ण्यत्
निर्ढौक्यः - निर्ढौक्या
अच्
निर्ढौकः - निर्ढौका
घञ्
निर्ढौकः
निर्ढौका


सनादि प्रत्ययाः

उपसर्गाः