कृदन्तरूपाणि - सम् + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सण्ढौकनम् / संढौकनम्
अनीयर्
सण्ढौकनीयः / संढौकनीयः - सण्ढौकनीया / संढौकनीया
ण्वुल्
सण्ढौककः / संढौककः - सण्ढौकिका / संढौकिका
तुमुँन्
सण्ढौकितुम् / संढौकितुम्
तव्य
सण्ढौकितव्यः / संढौकितव्यः - सण्ढौकितव्या / संढौकितव्या
तृच्
सण्ढौकिता / संढौकिता - सण्ढौकित्री / संढौकित्री
ल्यप्
सण्ढौक्य / संढौक्य
क्तवतुँ
सण्ढौकितवान् / संढौकितवान् - सण्ढौकितवती / संढौकितवती
क्त
सण्ढौकितः / संढौकितः - सण्ढौकिता / संढौकिता
शानच्
सण्ढौकमानः / संढौकमानः - सण्ढौकमाना / संढौकमाना
ण्यत्
सण्ढौक्यः / संढौक्यः - सण्ढौक्या / संढौक्या
अच्
सण्ढौकः / संढौकः - सण्ढौका - संढौका
घञ्
सण्ढौकः / संढौकः
सण्ढौका / संढौका


सनादि प्रत्ययाः

उपसर्गाः