कृदन्तरूपाणि - प्रति + खिद् + यङ्लुक् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचेखेदनम्
अनीयर्
प्रतिचेखेदनीयः - प्रतिचेखेदनीया
ण्वुल्
प्रतिचेखेदकः - प्रतिचेखेदिका
तुमुँन्
प्रतिचेखेदितुम्
तव्य
प्रतिचेखेदितव्यः - प्रतिचेखेदितव्या
तृच्
प्रतिचेखेदिता - प्रतिचेखेदित्री
ल्यप्
प्रतिचेखिद्य
क्तवतुँ
प्रतिचेखिदितवान् - प्रतिचेखिदितवती
क्त
प्रतिचेखिदितः - प्रतिचेखिदिता
शतृँ
प्रतिचेखिदन् - प्रतिचेखिदती
ण्यत्
प्रतिचेखेद्यः - प्रतिचेखेद्या
घञ्
प्रतिचेखेदः
प्रतिचेखिदः - प्रतिचेखिदा
प्रतिचेखेदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः