कृदन्तरूपाणि - प्रति + खिद् + णिच् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिखेदनम्
अनीयर्
प्रतिखेदनीयः - प्रतिखेदनीया
ण्वुल्
प्रतिखेदकः - प्रतिखेदिका
तुमुँन्
प्रतिखेदयितुम्
तव्य
प्रतिखेदयितव्यः - प्रतिखेदयितव्या
तृच्
प्रतिखेदयिता - प्रतिखेदयित्री
ल्यप्
प्रतिखेद्य
क्तवतुँ
प्रतिखेदितवान् - प्रतिखेदितवती
क्त
प्रतिखेदितः - प्रतिखेदिता
शतृँ
प्रतिखेदयन् - प्रतिखेदयन्ती
शानच्
प्रतिखेदयमानः - प्रतिखेदयमाना
यत्
प्रतिखेद्यः - प्रतिखेद्या
अच्
प्रतिखेदः - प्रतिखेदा
युच्
प्रतिखेदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः