कृदन्तरूपाणि - खिद् + णिच् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
खेदनम्
अनीयर्
खेदनीयः - खेदनीया
ण्वुल्
खेदकः - खेदिका
तुमुँन्
खेदयितुम्
तव्य
खेदयितव्यः - खेदयितव्या
तृच्
खेदयिता - खेदयित्री
क्त्वा
खेदयित्वा
क्तवतुँ
खेदितवान् - खेदितवती
क्त
खेदितः - खेदिता
शतृँ
खेदयन् - खेदयन्ती
शानच्
खेदयमानः - खेदयमाना
यत्
खेद्यः - खेद्या
अच्
खेदः - खेदा
युच्
खेदना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः