कृदन्तरूपाणि - प्रति + खिद् + णिच्+सन् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिखेदयिषणम्
अनीयर्
प्रतिचिखेदयिषणीयः - प्रतिचिखेदयिषणीया
ण्वुल्
प्रतिचिखेदयिषकः - प्रतिचिखेदयिषिका
तुमुँन्
प्रतिचिखेदयिषितुम्
तव्य
प्रतिचिखेदयिषितव्यः - प्रतिचिखेदयिषितव्या
तृच्
प्रतिचिखेदयिषिता - प्रतिचिखेदयिषित्री
ल्यप्
प्रतिचिखेदयिष्य
क्तवतुँ
प्रतिचिखेदयिषितवान् - प्रतिचिखेदयिषितवती
क्त
प्रतिचिखेदयिषितः - प्रतिचिखेदयिषिता
शतृँ
प्रतिचिखेदयिषन् - प्रतिचिखेदयिषन्ती
शानच्
प्रतिचिखेदयिषमाणः - प्रतिचिखेदयिषमाणा
यत्
प्रतिचिखेदयिष्यः - प्रतिचिखेदयिष्या
अच्
प्रतिचिखेदयिषः - प्रतिचिखेदयिषा
घञ्
प्रतिचिखेदयिषः
प्रतिचिखेदयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः