कृदन्तरूपाणि - अव + खिद् + णिच्+सन् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचिखेदयिषणम्
अनीयर्
अवचिखेदयिषणीयः - अवचिखेदयिषणीया
ण्वुल्
अवचिखेदयिषकः - अवचिखेदयिषिका
तुमुँन्
अवचिखेदयिषितुम्
तव्य
अवचिखेदयिषितव्यः - अवचिखेदयिषितव्या
तृच्
अवचिखेदयिषिता - अवचिखेदयिषित्री
ल्यप्
अवचिखेदयिष्य
क्तवतुँ
अवचिखेदयिषितवान् - अवचिखेदयिषितवती
क्त
अवचिखेदयिषितः - अवचिखेदयिषिता
शतृँ
अवचिखेदयिषन् - अवचिखेदयिषन्ती
शानच्
अवचिखेदयिषमाणः - अवचिखेदयिषमाणा
यत्
अवचिखेदयिष्यः - अवचिखेदयिष्या
अच्
अवचिखेदयिषः - अवचिखेदयिषा
घञ्
अवचिखेदयिषः
अवचिखेदयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः