कृदन्तरूपाणि - अव + खिद् + यङ्लुक् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवचेखेदनम्
अनीयर्
अवचेखेदनीयः - अवचेखेदनीया
ण्वुल्
अवचेखेदकः - अवचेखेदिका
तुमुँन्
अवचेखेदितुम्
तव्य
अवचेखेदितव्यः - अवचेखेदितव्या
तृच्
अवचेखेदिता - अवचेखेदित्री
ल्यप्
अवचेखिद्य
क्तवतुँ
अवचेखिदितवान् - अवचेखिदितवती
क्त
अवचेखिदितः - अवचेखिदिता
शतृँ
अवचेखिदन् - अवचेखिदती
ण्यत्
अवचेखेद्यः - अवचेखेद्या
घञ्
अवचेखेदः
अवचेखिदः - अवचेखिदा
अवचेखेदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः