कृदन्तरूपाणि - प्र + खिद् + यङ्लुक् - खिदँ दैन्ये - दिवादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रचेखेदनम्
अनीयर्
प्रचेखेदनीयः - प्रचेखेदनीया
ण्वुल्
प्रचेखेदकः - प्रचेखेदिका
तुमुँन्
प्रचेखेदितुम्
तव्य
प्रचेखेदितव्यः - प्रचेखेदितव्या
तृच्
प्रचेखेदिता - प्रचेखेदित्री
ल्यप्
प्रचेखिद्य
क्तवतुँ
प्रचेखिदितवान् - प्रचेखिदितवती
क्त
प्रचेखिदितः - प्रचेखिदिता
शतृँ
प्रचेखिदन् - प्रचेखिदती
ण्यत्
प्रचेखेद्यः - प्रचेखेद्या
घञ्
प्रचेखेदः
प्रचेखिदः - प्रचेखिदा
प्रचेखेदा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः