कृदन्तरूपाणि - परि + त्वङ्ग् + णिच् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परित्वङ्गनम्
अनीयर्
परित्वङ्गनीयः - परित्वङ्गनीया
ण्वुल्
परित्वङ्गकः - परित्वङ्गिका
तुमुँन्
परित्वङ्गयितुम्
तव्य
परित्वङ्गयितव्यः - परित्वङ्गयितव्या
तृच्
परित्वङ्गयिता - परित्वङ्गयित्री
ल्यप्
परित्वङ्ग्य
क्तवतुँ
परित्वङ्गितवान् - परित्वङ्गितवती
क्त
परित्वङ्गितः - परित्वङ्गिता
शतृँ
परित्वङ्गयन् - परित्वङ्गयन्ती
शानच्
परित्वङ्गयमानः - परित्वङ्गयमाना
यत्
परित्वङ्ग्यः - परित्वङ्ग्या
अच्
परित्वङ्गः - परित्वङ्गा
युच्
परित्वङ्गना


सनादि प्रत्ययाः

उपसर्गाः