कृदन्तरूपाणि - परि + त्वङ्ग् + सन् - त्वगिँ गत्यर्थः त्वगिँ कम्पने च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परितित्वङ्गिषणम्
अनीयर्
परितित्वङ्गिषणीयः - परितित्वङ्गिषणीया
ण्वुल्
परितित्वङ्गिषकः - परितित्वङ्गिषिका
तुमुँन्
परितित्वङ्गिषितुम्
तव्य
परितित्वङ्गिषितव्यः - परितित्वङ्गिषितव्या
तृच्
परितित्वङ्गिषिता - परितित्वङ्गिषित्री
ल्यप्
परितित्वङ्गिष्य
क्तवतुँ
परितित्वङ्गिषितवान् - परितित्वङ्गिषितवती
क्त
परितित्वङ्गिषितः - परितित्वङ्गिषिता
शतृँ
परितित्वङ्गिषन् - परितित्वङ्गिषन्ती
यत्
परितित्वङ्गिष्यः - परितित्वङ्गिष्या
अच्
परितित्वङ्गिषः - परितित्वङ्गिषा
घञ्
परितित्वङ्गिषः
परितित्वङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः